इत्येवं वदन्ति जनजल्पनिर्भयाः एकमताः कुमार-व्यास-शुक-शाण्डिल्य-गर्ग-विष्णु-कौण्डिन्य-शेषोद्धवारुणि-बलि-हनुमद्-विभीषणादयो भक्तयाचार्याः।
ity evaḿ vadanti jana-jalpa-nirbhayā eka-matāḥ kumāra-vyāsa-śuka-śāṇḍilya-garga-viṣṇu-kauṇḍilya-śeṣoddhavāruṇi-bali-hanūmad-vibhīṣaṇādayo bhakty-ācāryāḥ
iti — thus; evam — in this way; vadanti — they speak; jana — of ordinary people; jalpa — of the gossip; nirbhayāḥ — unafraid; eka — of one; matāḥ — opinion; kumāra-vyāsa-śuka-śāṇḍilya-garga-viṣṇu-kauṇḍilya-śeṣa-uddhava-aruṇi-bali-hanūmat-vibhīṣaṇa-ādayaḥ — the Kumāras, Vyāsa, Śuka, Śāṇḍilya, Garga, Viṣṇu, Kauṇḍilya, Śeṣa, Uddhava, Aruṇi, Bali, Hanumān, Vibhīṣaṇa, and others; bhakti — of devotional service; ācāryāḥ — the founding authorities.
Thus say the founding authorities of devotional service: the Kumāras, Vyāsa, Śuka, Śāṇḍilya, Garga, Viṣṇu, Kauṇḍilya, Śeṣa, Uddhava, Aruṇi, Bali, Hanumān, Vibhīṣaṇa, and others — speaking without fear of worldly gossip and sharing among themselves one and the same opinion.