Lets Recite
Chapter 4, Verse 7
Original Text
यदा यदा हि धर्मस्य
ग्लानिर्भवति भारत |
अभ्युत्थानमधर्मस्य
तदात्मानं सृजाम्यहम् || 7||
Transliteration
yada yada hi dharmasya
glānir bhavati bhārata
abhyutthānam adharmasya
tadātmānaṁ sṛijāmyaham
Word By Word meaning
yadā yadā—whenever; hi—certainly; dharmasya—of righteousness
glāniḥ—decline; bhavati—is; bhārata—Arjun, descendant of Bharat
abhyutthānam—increase; adharmasya—of unrighteousness
tadā—at that time; ātmānam—self; sṛijāmi—manifest; aham—I
Translation
Whenever; in righteousness,
there's a decline; O Bharata (Arjun),
and an increase in unrighteousness,
at that time I manifest Myself (on earth).
Play complete Shloka
Ok
Privacy Policy